B 334-17 Bījagaṇita
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 334/17
Title: Bījagaṇita
Dimensions: 22.6 x 9.1 cm x 14 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/592
Remarks:
Reel No. B 334-17 Inventory No. 12135
Title Bījagaṇita
Author Bhāṣkarācārya
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State complete
Size 22.5 x 9.0 cm
Folios 14
Lines per Folio 9
Foliation figures in the lower right-hand margin of the verso under the word śrīḥ
Scribe Devarāma
Date of Copying ŚS 1698
Place of Deposit NAK
Accession No. 5/592
Manuscript Features
Excerpts
Beginning
|| śrīgaṇeśāya namaḥ || śrīsarasvatyai namaḥ || śrīgurubhyo namaḥ ||
utpādakaṃ yat pravadaṃti buddher
adhiṣṭitaṃ satpuruṣeṇa sāṃkhyāḥ ||
vyaktasya kṛtsnasya tad ekabījam
avyaktam īśaṃ gaṇitaṃ ca vaṃde || 1 ||
pūrvaṃ proktaṃ vyaktam avya(!)bījaṃ
prāyaḥ praśnā no vināvyaktayuktyā ||
jñātuṃ śakyā maṃdadhībhir nitāṃtaṃ
yasmā(!) tasmād vacmi bījakriyāṃ ca || 2 ||
[[sūtraṃ]] yoge yutiḥ syāt kṣayayo svayor vā
dhanarṇayor aṃtaram eva yogaḥ ||
udāºº ||
rūpatrayaṃ3 rupacatuṣṭayaṃ ca
kṣayaṃ dhanaṃ vā sahitaṃ vadāśu || 3 || (fol. 1v1–4)
End
asti trairāśikaṃ pāṭī bījaṃ ca vimalāmatiḥ ||
kim ajñānaṃ subuddhīnāṃm(!) ato maṃdārtham ucyate || 212 ||
gaṇaka bhaṇitir anyaṃ bālalīlāvagamyaṃ
sakala gaṇitasāraṃ sopapattiprakāraṃ ||
iti bahuguṇayuktaṃ sarvadoṣair vimuktaṃ
paṭha paṭha matibṛddhai labdhidaṃ prauḍhasiddhyaiḥ || 213 || (fol. 14r9-14v3)
Colophon
|| iti śrībhāskarācāryaviracitā bījaślokāḥ || || śrīḥ || śubhaṃ bhūyāt || || śrīr astuḥ || || śrīsaṃvat1833 śake1698 māghavadī10 caṃdre vyāsagaṃgārāmasutadevarāmeṇa likhitam || || || iti bījagaṇitamūla(!) samāptaḥ(!) || pustakaṃ idaṃ śrīkṛṣṇajośī || patre 14 || ❖ || śrīḥ (fol. 14v3-5)
Microfilm Details
Reel No. B 334/17
Date of Filming 01-08-1972
Exposures 17
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 26-03-2008
Bibliography